वांछित मन्त्र चुनें
आर्चिक को चुनें

ए꣣ष꣢ दे꣣वो꣡ र꣢थर्यति꣣ प꣡व꣢मानो दिशस्यति । आ꣣वि꣡ष्कृ꣢णोति वग्व꣣नु꣢म् ॥१२५९॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

एष देवो रथर्यति पवमानो दिशस्यति । आविष्कृणोति वग्वनुम् ॥१२५९॥

मन्त्र उच्चारण
पद पाठ

एषः꣢ । दे꣣वः꣢ । र꣣थर्यति । प꣡व꣢꣯मानः । दि꣣शस्यति । आविः꣢ । आ꣣ । विः꣢ । कृ꣣णोति । वग्वनु꣢म् ॥१२५९॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1259 | (कौथोम) 5 » 2 » 2 » 4 | (रानायाणीय) 10 » 1 » 2 » 4


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

आगे फिर जीवात्मा के विषय का वर्णन है।

पदार्थान्वयभाषाः -

(एषः) यह (देवः) कर्मफलों का भोक्ता जीव, कर्मफल भोगने के लिए (रथर्यति) शरीररूप रथ की इच्छा करता है। (पवमानः) शरीररूप रथ में जाता हुआ यह (दिशस्यति) मन, बुद्धि, प्राण, इन्द्रिय आदियों को दिशा-निर्देश करता है और (वग्वनुम्) व्यक्त वाणी को (आविष्कृणोति) प्रकट करता अर्थात् उच्चारण करता है ॥४॥

भावार्थभाषाः -

जीवात्मा मानव-देह पाकर ज्ञान का सञ्चय, सत्कर्मों का आचरण और व्यक्त वाणी से दूसरों को उपदेश यदि करता है तो उसका मनुष्य-जन्म पाना सफल हो जाता है ॥४॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ पुनर्जीवात्मविषयमाह।

पदार्थान्वयभाषाः -

(एषः) अयम् (देवः) कर्मफलभोक्ता जीवः (रथर्यति२) कर्मफलानि भोक्तुं देहरथं कामयते। [रथर्यतीति सिद्धस्तत्प्रेप्सुः, रथं कामयत इति वा इति निरुक्तम् ६।२८। क्यचि रथीयति इति प्राप्ते छान्दसं रूपम्।] (पवमानः) देहरथं गच्छन् अयम् (दिशस्यति) मनोबुद्धिप्राणेन्द्रियादीनां दिङ्निर्देशं करोति। [दिश अतिसर्जने। दिशस् शब्दः कण्ड्वादिषु पठितव्यः।] किञ्च (वग्वनुम्) व्यक्तां वाचम् (आविष्कृणोति) प्रकटयति, उच्चारयति। [वच धातोर्नुप्रत्ययेन सिद्धः ‘वग्नु’ शब्दो वाङ्नामसु पठितः। निघं० १।११। वचेर्वनुच्प्रत्यये वग्वनुर्ज्ञेयः] ॥४॥

भावार्थभाषाः -

जीवात्मा मानवदेहं प्राप्य ज्ञानसञ्चयं सत्कर्माचरणं व्यक्तया वाचा परोपदेशं च यदि करोति तदा तस्य मानवजन्मप्राप्तिः सफला जायते ॥४॥

टिप्पणी: १. ऋ० ९।३।५, ‘दशस्यति’ इति पाठः। २. रथर्यति रथं कामयते—इति सा०। रथैर्याति—इति वि०।